संस्कृत धातुरूप - झॄ (Samskrit Dhaturoop - jhRRI)

झॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झीर्यति झीर्यतः झीर्यन्ति
मध्यमपुरुषः झीर्यसि झीर्यथः झीर्यथ
उत्तमपुरुषः झीर्यामि झीर्यावः झीर्यामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जझार जझरतुः जझरुः
मध्यमपुरुषः जझरिथ जझरथुः जझर
उत्तमपुरुषः जझर, जझार जझरिव जझरिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झरिता, झरीता झरितारौ, झरीतारौ झरितारः, झरीतारः
मध्यमपुरुषः झरितासि, झरीतासि झरितास्थः, झरीतास्थः झरितास्थ, झरीतास्थ
उत्तमपुरुषः झरितास्मि, झरीतास्मि झरितास्वः, झरीतास्वः झरितास्मः, झरीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झरिष्यति, झरीष्यति झरिष्यतः, झरीष्यतः झरिष्यन्ति, झरीष्यन्ति
मध्यमपुरुषः झरिष्यसि, झरीष्यसि झरिष्यथः, झरीष्यथः झरिष्यथ, झरीष्यथ
उत्तमपुरुषः झरिष्यामि, झरीष्यामि झरिष्यावः, झरीष्यावः झरिष्यामः, झरीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झीर्यतात्, झीर्यताद्, झीर्यतु झीर्यताम् झीर्यन्तु
मध्यमपुरुषः झीर्य, झीर्यतात्, झीर्यताद् झीर्यतम् झीर्यत
उत्तमपुरुषः झीर्याणि झीर्याव झीर्याम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझीर्यत्, अझीर्यद् अझीर्यताम् अझीर्यन्
मध्यमपुरुषः अझीर्यः अझीर्यतम् अझीर्यत
उत्तमपुरुषः अझीर्यम् अझीर्याव अझीर्याम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झीर्येत्, झीर्येद् झीर्येताम् झीर्येयुः
मध्यमपुरुषः झीर्येः झीर्येतम् झीर्येत
उत्तमपुरुषः झीर्येयम् झीर्येव झीर्येम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः झीर्यात्, झीर्याद् झीर्यास्ताम् झीर्यासुः
मध्यमपुरुषः झीर्याः झीर्यास्तम् झीर्यास्त
उत्तमपुरुषः झीर्यासम् झीर्यास्व झीर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझारीत्, अझारीद् अझारिष्टाम् अझारिषुः
मध्यमपुरुषः अझारीः अझारिष्टम् अझारिष्ट
उत्तमपुरुषः अझारिषम् अझारिष्व अझारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अझरिष्यत्, अझरिष्यद्, अझरीष्यत्, अझरीष्यद् अझरिष्यताम्, अझरीष्यताम् अझरिष्यन्, अझरीष्यन्
मध्यमपुरुषः अझरिष्यः, अझरीष्यः अझरिष्यतम्, अझरीष्यतम् अझरिष्यत, अझरीष्यत
उत्तमपुरुषः अझरिष्यम्, अझरीष्यम् अझरिष्याव, अझरीष्याव अझरिष्याम, अझरीष्याम