संस्कृत धातुरूप - दू (Samskrit Dhaturoop - dU)

दू

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दूयते दूयेते दूयन्ते
मध्यमपुरुषः दूयसे दूयेथे दूयध्वे
उत्तमपुरुषः दूये दूयावहे दूयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दुदुवे दुदुवाते दुदुविरे
मध्यमपुरुषः दुदुविषे दुदुवाथे दुदुविढ्वे, दुदुविध्वे
उत्तमपुरुषः दुदुवे दुदुविवहे दुदुविमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दविता दवितारौ दवितारः
मध्यमपुरुषः दवितासे दवितासाथे दविताध्वे
उत्तमपुरुषः दविताहे दवितास्वहे दवितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दविष्यते दविष्येते दविष्यन्ते
मध्यमपुरुषः दविष्यसे दविष्येथे दविष्यध्वे
उत्तमपुरुषः दविष्ये दविष्यावहे दविष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दूयताम् दूयेताम् दूयन्ताम्
मध्यमपुरुषः दूयस्व दूयेथाम् दूयध्वम्
उत्तमपुरुषः दूयै दूयावहै दूयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदूयत अदूयेताम् अदूयन्त
मध्यमपुरुषः अदूयथाः अदूयेथाम् अदूयध्वम्
उत्तमपुरुषः अदूये अदूयावहि अदूयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दूयेत दूयेयाताम् दूयेरन्
मध्यमपुरुषः दूयेथाः दूयेयाथाम् दूयेध्वम्
उत्तमपुरुषः दूयेय दूयेवहि दूयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दविषीष्ट दविषीयास्ताम् दविषीरन्
मध्यमपुरुषः दविषीष्ठाः दविषीयास्थाम् दविषीढ्वम्, दविषीध्वम्
उत्तमपुरुषः दविषीय दविषीवहि दविषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदविष्ट अदविषाताम् अदविषत
मध्यमपुरुषः अदविष्ठाः अदविषाथाम् अदविढ्वम्, अदविध्वम्
उत्तमपुरुषः अदविषि अदविष्वहि अदविष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदविष्यत अदविष्येताम् अदविष्यन्त
मध्यमपुरुषः अदविष्यथाः अदविष्येथाम् अदविष्यध्वम्
उत्तमपुरुषः अदविष्ये अदविष्यावहि अदविष्यामहि