संस्कृत धातुरूप - जञ्ज् (Samskrit Dhaturoop - ja~nj)

जञ्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जञ्जति जञ्जतः जञ्जन्ति
मध्यमपुरुषः जञ्जसि जञ्जथः जञ्जथ
उत्तमपुरुषः जञ्जामि जञ्जावः जञ्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजञ्ज जजञ्जतुः जजञ्जुः
मध्यमपुरुषः जजञ्जिथ जजञ्जथुः जजञ्ज
उत्तमपुरुषः जजञ्ज जजञ्जिव जजञ्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जञ्जिता जञ्जितारौ जञ्जितारः
मध्यमपुरुषः जञ्जितासि जञ्जितास्थः जञ्जितास्थ
उत्तमपुरुषः जञ्जितास्मि जञ्जितास्वः जञ्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जञ्जिष्यति जञ्जिष्यतः जञ्जिष्यन्ति
मध्यमपुरुषः जञ्जिष्यसि जञ्जिष्यथः जञ्जिष्यथ
उत्तमपुरुषः जञ्जिष्यामि जञ्जिष्यावः जञ्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जञ्जतात्, जञ्जताद्, जञ्जतु जञ्जताम् जञ्जन्तु
मध्यमपुरुषः जञ्ज, जञ्जतात्, जञ्जताद् जञ्जतम् जञ्जत
उत्तमपुरुषः जञ्जानि जञ्जाव जञ्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजञ्जत्, अजञ्जद् अजञ्जताम् अजञ्जन्
मध्यमपुरुषः अजञ्जः अजञ्जतम् अजञ्जत
उत्तमपुरुषः अजञ्जम् अजञ्जाव अजञ्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जञ्जेत्, जञ्जेद् जञ्जेताम् जञ्जेयुः
मध्यमपुरुषः जञ्जेः जञ्जेतम् जञ्जेत
उत्तमपुरुषः जञ्जेयम् जञ्जेव जञ्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जञ्ज्यात्, जञ्ज्याद् जञ्ज्यास्ताम् जञ्ज्यासुः
मध्यमपुरुषः जञ्ज्याः जञ्ज्यास्तम् जञ्ज्यास्त
उत्तमपुरुषः जञ्ज्यासम् जञ्ज्यास्व जञ्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजञ्जीत्, अजञ्जीद् अजञ्जिष्टाम् अजञ्जिषुः
मध्यमपुरुषः अजञ्जीः अजञ्जिष्टम् अजञ्जिष्ट
उत्तमपुरुषः अजञ्जिषम् अजञ्जिष्व अजञ्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजञ्जिष्यत्, अजञ्जिष्यद् अजञ्जिष्यताम् अजञ्जिष्यन्
मध्यमपुरुषः अजञ्जिष्यः अजञ्जिष्यतम् अजञ्जिष्यत
उत्तमपुरुषः अजञ्जिष्यम् अजञ्जिष्याव अजञ्जिष्याम