संस्कृत धातुरूप - जज् (Samskrit Dhaturoop - jaj)

जज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजति जजतः जजन्ति
मध्यमपुरुषः जजसि जजथः जजथ
उत्तमपुरुषः जजामि जजावः जजामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजाज जेजतुः जेजुः
मध्यमपुरुषः जेजिथ जेजथुः जेज
उत्तमपुरुषः जजज, जजाज जेजिव जेजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजिता जजितारौ जजितारः
मध्यमपुरुषः जजितासि जजितास्थः जजितास्थ
उत्तमपुरुषः जजितास्मि जजितास्वः जजितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजिष्यति जजिष्यतः जजिष्यन्ति
मध्यमपुरुषः जजिष्यसि जजिष्यथः जजिष्यथ
उत्तमपुरुषः जजिष्यामि जजिष्यावः जजिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजतात्, जजताद्, जजतु जजताम् जजन्तु
मध्यमपुरुषः जज, जजतात्, जजताद् जजतम् जजत
उत्तमपुरुषः जजानि जजाव जजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजजत्, अजजद् अजजताम् अजजन्
मध्यमपुरुषः अजजः अजजतम् अजजत
उत्तमपुरुषः अजजम् अजजाव अजजाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जजेत्, जजेद् जजेताम् जजेयुः
मध्यमपुरुषः जजेः जजेतम् जजेत
उत्तमपुरुषः जजेयम् जजेव जजेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जज्यात्, जज्याद् जज्यास्ताम् जज्यासुः
मध्यमपुरुषः जज्याः जज्यास्तम् जज्यास्त
उत्तमपुरुषः जज्यासम् जज्यास्व जज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजजीत्, अजजीद्, अजाजीत्, अजाजीद् अजजिष्टाम्, अजाजिष्टाम् अजजिषुः, अजाजिषुः
मध्यमपुरुषः अजजीः, अजाजीः अजजिष्टम्, अजाजिष्टम् अजजिष्ट, अजाजिष्ट
उत्तमपुरुषः अजजिषम्, अजाजिषम् अजजिष्व, अजाजिष्व अजजिष्म, अजाजिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजजिष्यत्, अजजिष्यद् अजजिष्यताम् अजजिष्यन्
मध्यमपुरुषः अजजिष्यः अजजिष्यतम् अजजिष्यत
उत्तमपुरुषः अजजिष्यम् अजजिष्याव अजजिष्याम