संस्कृत धातुरूप - इन्द् (Samskrit Dhaturoop - ind)

इन्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्दति इन्दतः इन्दन्ति
मध्यमपुरुषः इन्दसि इन्दथः इन्दथ
उत्तमपुरुषः इन्दामि इन्दावः इन्दामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्दाञ्चकार, इन्दामास, इन्दाम्बभूव इन्दाञ्चक्रतुः, इन्दामासतुः, इन्दाम्बभूवतुः इन्दाञ्चक्रुः, इन्दामासुः, इन्दाम्बभूवुः
मध्यमपुरुषः इन्दाञ्चकर्थ, इन्दामासिथ, इन्दाम्बभूविथ इन्दाञ्चक्रथुः, इन्दामासथुः, इन्दाम्बभूवथुः इन्दाञ्चक्र, इन्दामास, इन्दाम्बभूव
उत्तमपुरुषः इन्दाञ्चकर, इन्दाञ्चकार, इन्दामास, इन्दाम्बभूव इन्दाञ्चकृव, इन्दामासिव, इन्दाम्बभूविव इन्दाञ्चकृम, इन्दामासिम, इन्दाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्दिता इन्दितारौ इन्दितारः
मध्यमपुरुषः इन्दितासि इन्दितास्थः इन्दितास्थ
उत्तमपुरुषः इन्दितास्मि इन्दितास्वः इन्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्दिष्यति इन्दिष्यतः इन्दिष्यन्ति
मध्यमपुरुषः इन्दिष्यसि इन्दिष्यथः इन्दिष्यथ
उत्तमपुरुषः इन्दिष्यामि इन्दिष्यावः इन्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्दतात्, इन्दताद्, इन्दतु इन्दताम् इन्दन्तु
मध्यमपुरुषः इन्द, इन्दतात्, इन्दताद् इन्दतम् इन्दत
उत्तमपुरुषः इन्दानि इन्दाव इन्दाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्दत्, ऐन्दद् ऐन्दताम् ऐन्दन्
मध्यमपुरुषः ऐन्दः ऐन्दतम् ऐन्दत
उत्तमपुरुषः ऐन्दम् ऐन्दाव ऐन्दाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्देत्, इन्देद् इन्देताम् इन्देयुः
मध्यमपुरुषः इन्देः इन्देतम् इन्देत
उत्तमपुरुषः इन्देयम् इन्देव इन्देम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इन्द्यात्, इन्द्याद् इन्द्यास्ताम् इन्द्यासुः
मध्यमपुरुषः इन्द्याः इन्द्यास्तम् इन्द्यास्त
उत्तमपुरुषः इन्द्यासम् इन्द्यास्व इन्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्दीत्, ऐन्दीद् ऐन्दिष्टाम् ऐन्दिषुः
मध्यमपुरुषः ऐन्दीः ऐन्दिष्टम् ऐन्दिष्ट
उत्तमपुरुषः ऐन्दिषम् ऐन्दिष्व ऐन्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐन्दिष्यत्, ऐन्दिष्यद् ऐन्दिष्यताम् ऐन्दिष्यन्
मध्यमपुरुषः ऐन्दिष्यः ऐन्दिष्यतम् ऐन्दिष्यत
उत्तमपुरुषः ऐन्दिष्यम् ऐन्दिष्याव ऐन्दिष्याम