संस्कृत धातुरूप - अन्द् (Samskrit Dhaturoop - and)

अन्द्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्दति अन्दतः अन्दन्ति
मध्यमपुरुषः अन्दसि अन्दथः अन्दथ
उत्तमपुरुषः अन्दामि अन्दावः अन्दामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनन्द आनन्दतुः आनन्दुः
मध्यमपुरुषः आनन्दिथ आनन्दथुः आनन्द
उत्तमपुरुषः आनन्द आनन्दिव आनन्दिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्दिता अन्दितारौ अन्दितारः
मध्यमपुरुषः अन्दितासि अन्दितास्थः अन्दितास्थ
उत्तमपुरुषः अन्दितास्मि अन्दितास्वः अन्दितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्दिष्यति अन्दिष्यतः अन्दिष्यन्ति
मध्यमपुरुषः अन्दिष्यसि अन्दिष्यथः अन्दिष्यथ
उत्तमपुरुषः अन्दिष्यामि अन्दिष्यावः अन्दिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्दतात्, अन्दताद्, अन्दतु अन्दताम् अन्दन्तु
मध्यमपुरुषः अन्द, अन्दतात्, अन्दताद् अन्दतम् अन्दत
उत्तमपुरुषः अन्दानि अन्दाव अन्दाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्दत्, आन्दद् आन्दताम् आन्दन्
मध्यमपुरुषः आन्दः आन्दतम् आन्दत
उत्तमपुरुषः आन्दम् आन्दाव आन्दाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्देत्, अन्देद् अन्देताम् अन्देयुः
मध्यमपुरुषः अन्देः अन्देतम् अन्देत
उत्तमपुरुषः अन्देयम् अन्देव अन्देम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अन्द्यात्, अन्द्याद् अन्द्यास्ताम् अन्द्यासुः
मध्यमपुरुषः अन्द्याः अन्द्यास्तम् अन्द्यास्त
उत्तमपुरुषः अन्द्यासम् अन्द्यास्व अन्द्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्दीत्, आन्दीद् आन्दिष्टाम् आन्दिषुः
मध्यमपुरुषः आन्दीः आन्दिष्टम् आन्दिष्ट
उत्तमपुरुषः आन्दिषम् आन्दिष्व आन्दिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आन्दिष्यत्, आन्दिष्यद् आन्दिष्यताम् आन्दिष्यन्
मध्यमपुरुषः आन्दिष्यः आन्दिष्यतम् आन्दिष्यत
उत्तमपुरुषः आन्दिष्यम् आन्दिष्याव आन्दिष्याम