संस्कृत धातुरूप - (Samskrit Dhaturoop - i)

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एति इतः यन्ति
मध्यमपुरुषः एषि इथः इथ
उत्तमपुरुषः एमि इवः इमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इयाय ईयतुः ईयुः
मध्यमपुरुषः इययिथ, इयेथ ईयथुः ईय
उत्तमपुरुषः इयय, इयाय ईयिव ईयिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एता एतारौ एतारः
मध्यमपुरुषः एतासि एतास्थः एतास्थ
उत्तमपुरुषः एतास्मि एतास्वः एतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एष्यति एष्यतः एष्यन्ति
मध्यमपुरुषः एष्यसि एष्यथः एष्यथ
उत्तमपुरुषः एष्यामि एष्यावः एष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इतात्, इताद्, एतु इताम् यन्तु
मध्यमपुरुषः इतात्, इताद्, इहि इतम् इत
उत्तमपुरुषः अयानि अयाव अयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐत्, ऐद् ऐताम् आयन्
मध्यमपुरुषः ऐः ऐतम् ऐत
उत्तमपुरुषः आयम् ऐव ऐम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः इयात्, इयाद् इयाताम् इयुः
मध्यमपुरुषः इयाः इयातम् इयात
उत्तमपुरुषः इयाम् इयाव इयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ईयात्, ईयाद् ईयास्ताम् ईयासुः
मध्यमपुरुषः ईयाः ईयास्तम् ईयास्त
उत्तमपुरुषः ईयासम् ईयास्व ईयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगात्, अगाद् अगाताम् अगुः
मध्यमपुरुषः अगाः अगातम् अगात
उत्तमपुरुषः अगाम् अगाव अगाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐष्यत्, ऐष्यद् ऐष्यताम् ऐष्यन्
मध्यमपुरुषः ऐष्यः ऐष्यतम् ऐष्यत
उत्तमपुरुषः ऐष्यम् ऐष्याव ऐष्याम