संस्कृत धातुरूप - ब्रू (Samskrit Dhaturoop - brU)

ब्रू

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आह, ब्रवीति आहतुः, ब्रूतः आहुः, ब्रुवन्ति
मध्यमपुरुषः आत्थ, ब्रवीषि आहथुः, ब्रूथः ब्रूथ
उत्तमपुरुषः ब्रवीमि ब्रूवः ब्रूमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उवाच ऊचतुः ऊचुः
मध्यमपुरुषः उवक्थ, उवचिथ ऊचथुः ऊच
उत्तमपुरुषः उवच, उवाच ऊचिव ऊचिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्ता वक्तारौ वक्तारः
मध्यमपुरुषः वक्तासि वक्तास्थः वक्तास्थ
उत्तमपुरुषः वक्तास्मि वक्तास्वः वक्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्ष्यति वक्ष्यतः वक्ष्यन्ति
मध्यमपुरुषः वक्ष्यसि वक्ष्यथः वक्ष्यथ
उत्तमपुरुषः वक्ष्यामि वक्ष्यावः वक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ब्रवीतु, ब्रूतात्, ब्रूताद् ब्रूताम् ब्रुवन्तु
मध्यमपुरुषः ब्रूतात्, ब्रूताद्, ब्रूहि ब्रूतम् ब्रूत
उत्तमपुरुषः ब्रवाणि ब्रवाव ब्रवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अब्रवीत्, अब्रवीद् अब्रूताम् अब्रुवन्
मध्यमपुरुषः अब्रवीः अब्रूतम् अब्रूत
उत्तमपुरुषः अब्रवम् अब्रूव अब्रूम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ब्रूयात्, ब्रूयाद् ब्रूयाताम् ब्रूयुः
मध्यमपुरुषः ब्रूयाः ब्रूयातम् ब्रूयात
उत्तमपुरुषः ब्रूयाम् ब्रूयाव ब्रूयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उच्यात्, उच्याद् उच्यास्ताम् उच्यासुः
मध्यमपुरुषः उच्याः उच्यास्तम् उच्यास्त
उत्तमपुरुषः उच्यासम् उच्यास्व उच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवोचत्, अवोचद् अवोचताम् अवोचन्
मध्यमपुरुषः अवोचः अवोचतम् अवोचत
उत्तमपुरुषः अवोचम् अवोचाव अवोचाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवक्ष्यत्, अवक्ष्यद् अवक्ष्यताम् अवक्ष्यन्
मध्यमपुरुषः अवक्ष्यः अवक्ष्यतम् अवक्ष्यत
उत्तमपुरुषः अवक्ष्यम् अवक्ष्याव अवक्ष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ब्रूते ब्रुवाते ब्रुवते
मध्यमपुरुषः ब्रूषे ब्रुवाथे ब्रूध्वे
उत्तमपुरुषः ब्रुवे ब्रूवहे ब्रूमहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊचे ऊचाते ऊचिरे
मध्यमपुरुषः ऊचिषे ऊचाथे ऊचिध्वे
उत्तमपुरुषः ऊचे ऊचिवहे ऊचिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्ता वक्तारौ वक्तारः
मध्यमपुरुषः वक्तासे वक्तासाथे वक्ताध्वे
उत्तमपुरुषः वक्ताहे वक्तास्वहे वक्तास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्ष्यते वक्ष्येते वक्ष्यन्ते
मध्यमपुरुषः वक्ष्यसे वक्ष्येथे वक्ष्यध्वे
उत्तमपुरुषः वक्ष्ये वक्ष्यावहे वक्ष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ब्रूताम् ब्रुवाताम् ब्रुवताम्
मध्यमपुरुषः ब्रूष्व ब्रुवाथाम् ब्रूध्वम्
उत्तमपुरुषः ब्रवै ब्रवावहै ब्रवामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अब्रूत अब्रुवाताम् अब्रुवत
मध्यमपुरुषः अब्रूथाः अब्रुवाथाम् अब्रूध्वम्
उत्तमपुरुषः अब्रुवि अब्रूवहि अब्रूमहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ब्रुवीत ब्रुवीयाताम् ब्रुवीरन्
मध्यमपुरुषः ब्रुवीथाः ब्रुवीयाथाम् ब्रुवीध्वम्
उत्तमपुरुषः ब्रुवीय ब्रुवीवहि ब्रुवीमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वक्षीष्ट वक्षीयास्ताम् वक्षीरन्
मध्यमपुरुषः वक्षीष्ठाः वक्षीयास्थाम् वक्षीध्वम्
उत्तमपुरुषः वक्षीय वक्षीवहि वक्षीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवोचत अवोचेताम् अवोचन्त
मध्यमपुरुषः अवोचथाः अवोचेथाम् अवोचध्वम्
उत्तमपुरुषः अवोचे अवोचावहि अवोचामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त
मध्यमपुरुषः अवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम्
उत्तमपुरुषः अवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि