संस्कृत धातुरूप - हृष् (Samskrit Dhaturoop - hRRiSh)

हृष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्षति हर्षतः हर्षन्ति
मध्यमपुरुषः हर्षसि हर्षथः हर्षथ
उत्तमपुरुषः हर्षामि हर्षावः हर्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहर्ष जहृषतुः जहृषुः
मध्यमपुरुषः जहर्षिथ जहृषथुः जहृष
उत्तमपुरुषः जहर्ष जहृषिव जहृषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्षिता हर्षितारौ हर्षितारः
मध्यमपुरुषः हर्षितासि हर्षितास्थः हर्षितास्थ
उत्तमपुरुषः हर्षितास्मि हर्षितास्वः हर्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्षिष्यति हर्षिष्यतः हर्षिष्यन्ति
मध्यमपुरुषः हर्षिष्यसि हर्षिष्यथः हर्षिष्यथ
उत्तमपुरुषः हर्षिष्यामि हर्षिष्यावः हर्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्षतात्, हर्षताद्, हर्षतु हर्षताम् हर्षन्तु
मध्यमपुरुषः हर्ष, हर्षतात्, हर्षताद् हर्षतम् हर्षत
उत्तमपुरुषः हर्षाणि हर्षाव हर्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहर्षत्, अहर्षद् अहर्षताम् अहर्षन्
मध्यमपुरुषः अहर्षः अहर्षतम् अहर्षत
उत्तमपुरुषः अहर्षम् अहर्षाव अहर्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हर्षेत्, हर्षेद् हर्षेताम् हर्षेयुः
मध्यमपुरुषः हर्षेः हर्षेतम् हर्षेत
उत्तमपुरुषः हर्षेयम् हर्षेव हर्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हृष्यात्, हृष्याद् हृष्यास्ताम् हृष्यासुः
मध्यमपुरुषः हृष्याः हृष्यास्तम् हृष्यास्त
उत्तमपुरुषः हृष्यासम् हृष्यास्व हृष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहर्षीत्, अहर्षीद् अहर्षिष्टाम् अहर्षिषुः
मध्यमपुरुषः अहर्षीः अहर्षिष्टम् अहर्षिष्ट
उत्तमपुरुषः अहर्षिषम् अहर्षिष्व अहर्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहर्षिष्यत्, अहर्षिष्यद् अहर्षिष्यताम् अहर्षिष्यन्
मध्यमपुरुषः अहर्षिष्यः अहर्षिष्यतम् अहर्षिष्यत
उत्तमपुरुषः अहर्षिष्यम् अहर्षिष्याव अहर्षिष्याम