संस्कृत धातुरूप - घृष् (Samskrit Dhaturoop - ghRRiSh)

घृष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्षति घर्षतः घर्षन्ति
मध्यमपुरुषः घर्षसि घर्षथः घर्षथ
उत्तमपुरुषः घर्षामि घर्षावः घर्षामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघर्ष जघृषतुः जघृषुः
मध्यमपुरुषः जघर्षिथ जघृषथुः जघृष
उत्तमपुरुषः जघर्ष जघृषिव जघृषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्षिता घर्षितारौ घर्षितारः
मध्यमपुरुषः घर्षितासि घर्षितास्थः घर्षितास्थ
उत्तमपुरुषः घर्षितास्मि घर्षितास्वः घर्षितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्षिष्यति घर्षिष्यतः घर्षिष्यन्ति
मध्यमपुरुषः घर्षिष्यसि घर्षिष्यथः घर्षिष्यथ
उत्तमपुरुषः घर्षिष्यामि घर्षिष्यावः घर्षिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्षतात्, घर्षताद्, घर्षतु घर्षताम् घर्षन्तु
मध्यमपुरुषः घर्ष, घर्षतात्, घर्षताद् घर्षतम् घर्षत
उत्तमपुरुषः घर्षाणि घर्षाव घर्षाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्षत्, अघर्षद् अघर्षताम् अघर्षन्
मध्यमपुरुषः अघर्षः अघर्षतम् अघर्षत
उत्तमपुरुषः अघर्षम् अघर्षाव अघर्षाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्षेत्, घर्षेद् घर्षेताम् घर्षेयुः
मध्यमपुरुषः घर्षेः घर्षेतम् घर्षेत
उत्तमपुरुषः घर्षेयम् घर्षेव घर्षेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घृष्यात्, घृष्याद् घृष्यास्ताम् घृष्यासुः
मध्यमपुरुषः घृष्याः घृष्यास्तम् घृष्यास्त
उत्तमपुरुषः घृष्यासम् घृष्यास्व घृष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्षीत्, अघर्षीद् अघर्षिष्टाम् अघर्षिषुः
मध्यमपुरुषः अघर्षीः अघर्षिष्टम् अघर्षिष्ट
उत्तमपुरुषः अघर्षिषम् अघर्षिष्व अघर्षिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्षिष्यत्, अघर्षिष्यद् अघर्षिष्यताम् अघर्षिष्यन्
मध्यमपुरुषः अघर्षिष्यः अघर्षिष्यतम् अघर्षिष्यत
उत्तमपुरुषः अघर्षिष्यम् अघर्षिष्याव अघर्षिष्याम