संस्कृत धातुरूप - गृज् (Samskrit Dhaturoop - gRRij)

गृज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्जति गर्जतः गर्जन्ति
मध्यमपुरुषः गर्जसि गर्जथः गर्जथ
उत्तमपुरुषः गर्जामि गर्जावः गर्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगर्ज जगृजतुः जगृजुः
मध्यमपुरुषः जगर्जिथ जगृजथुः जगृज
उत्तमपुरुषः जगर्ज जगृजिव जगृजिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्जिता गर्जितारौ गर्जितारः
मध्यमपुरुषः गर्जितासि गर्जितास्थः गर्जितास्थ
उत्तमपुरुषः गर्जितास्मि गर्जितास्वः गर्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्जिष्यति गर्जिष्यतः गर्जिष्यन्ति
मध्यमपुरुषः गर्जिष्यसि गर्जिष्यथः गर्जिष्यथ
उत्तमपुरुषः गर्जिष्यामि गर्जिष्यावः गर्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्जतात्, गर्जताद्, गर्जतु गर्जताम् गर्जन्तु
मध्यमपुरुषः गर्ज, गर्जतात्, गर्जताद् गर्जतम् गर्जत
उत्तमपुरुषः गर्जानि गर्जाव गर्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्जत्, अगर्जद् अगर्जताम् अगर्जन्
मध्यमपुरुषः अगर्जः अगर्जतम् अगर्जत
उत्तमपुरुषः अगर्जम् अगर्जाव अगर्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्जेत्, गर्जेद् गर्जेताम् गर्जेयुः
मध्यमपुरुषः गर्जेः गर्जेतम् गर्जेत
उत्तमपुरुषः गर्जेयम् गर्जेव गर्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृज्यात्, गृज्याद् गृज्यास्ताम् गृज्यासुः
मध्यमपुरुषः गृज्याः गृज्यास्तम् गृज्यास्त
उत्तमपुरुषः गृज्यासम् गृज्यास्व गृज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्जीत्, अगर्जीद् अगर्जिष्टाम् अगर्जिषुः
मध्यमपुरुषः अगर्जीः अगर्जिष्टम् अगर्जिष्ट
उत्तमपुरुषः अगर्जिषम् अगर्जिष्व अगर्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगर्जिष्यत्, अगर्जिष्यद् अगर्जिष्यताम् अगर्जिष्यन्
मध्यमपुरुषः अगर्जिष्यः अगर्जिष्यतम् अगर्जिष्यत
उत्तमपुरुषः अगर्जिष्यम् अगर्जिष्याव अगर्जिष्याम