संस्कृत धातुरूप - एध् (Samskrit Dhaturoop - edh)

एध्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एधते एधेते एधन्ते
मध्यमपुरुषः एधसे एधेथे एधध्वे
उत्तमपुरुषः एधे एधावहे एधामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एधाञ्चक्रे, एधामास, एधाम्बभूव एधाञ्चक्राते, एधामासतुः, एधाम्बभूवतुः एधाञ्चक्रिरे, एधामासुः, एधाम्बभूवुः
मध्यमपुरुषः एधाञ्चकृषे, एधामासिथ, एधाम्बभूविथ एधाञ्चक्राथे, एधामासथुः, एधाम्बभूवथुः एधाञ्चकृढ्वे, एधामास, एधाम्बभूव
उत्तमपुरुषः एधाञ्चक्रे, एधामास, एधाम्बभूव एधाञ्चकृवहे, एधामासिव, एधाम्बभूविव एधाञ्चकृमहे, एधामासिम, एधाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एधिता एधितारौ एधितारः
मध्यमपुरुषः एधितासे एधितासाथे एधिताध्वे
उत्तमपुरुषः एधिताहे एधितास्वहे एधितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एधिष्यते एधिष्येते एधिष्यन्ते
मध्यमपुरुषः एधिष्यसे एधिष्येथे एधिष्यध्वे
उत्तमपुरुषः एधिष्ये एधिष्यावहे एधिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एधताम् एधेताम् एधन्ताम्
मध्यमपुरुषः एधस्व एधेथाम् एधध्वम्
उत्तमपुरुषः एधै एधावहै एधामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐधत ऐधेताम् ऐधन्त
मध्यमपुरुषः ऐधथाः ऐधेथाम् ऐधध्वम्
उत्तमपुरुषः ऐधे ऐधावहि ऐधामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एधेत एधेयाताम् एधेरन्
मध्यमपुरुषः एधेथाः एधेयाथाम् एधेध्वम्
उत्तमपुरुषः एधेय एधेवहि एधेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः एधिषीष्ट एधिषीयास्ताम् एधिषीरन्
मध्यमपुरुषः एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम्
उत्तमपुरुषः एधिषीय एधिषीवहि एधिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐधिष्ट ऐधिषाताम् ऐधिषत
मध्यमपुरुषः ऐधिष्ठाः ऐधिषाथाम् ऐधिध्वम्
उत्तमपुरुषः ऐधिषि ऐधिष्वहि ऐधिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्त
मध्यमपुरुषः ऐधिष्यथाः ऐधिष्येथाम् ऐधिष्यध्वम्
उत्तमपुरुषः ऐधिष्ये ऐधिष्यावहि ऐधिष्यामहि