संस्कृत धातुरूप - भू (Samskrit Dhaturoop - bhU)

भू

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भवति भवतः भवन्ति
मध्यमपुरुषः भवसि भवथः भवथ
उत्तमपुरुषः भवामि भवावः भवामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभूव बभूवतुः बभूवुः
मध्यमपुरुषः बभूविथ बभूवथुः बभूव
उत्तमपुरुषः बभूव बभूविव बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भविता भवितारौ भवितारः
मध्यमपुरुषः भवितासि भवितास्थः भवितास्थ
उत्तमपुरुषः भवितास्मि भवितास्वः भवितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भविष्यति भविष्यतः भविष्यन्ति
मध्यमपुरुषः भविष्यसि भविष्यथः भविष्यथ
उत्तमपुरुषः भविष्यामि भविष्यावः भविष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भवतात्, भवताद्, भवतु भवताम् भवन्तु
मध्यमपुरुषः भव, भवतात्, भवताद् भवतम् भवत
उत्तमपुरुषः भवानि भवाव भवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभवत्, अभवद् अभवताम् अभवन्
मध्यमपुरुषः अभवः अभवतम् अभवत
उत्तमपुरुषः अभवम् अभवाव अभवाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भवेत्, भवेद् भवेताम् भवेयुः
मध्यमपुरुषः भवेः भवेतम् भवेत
उत्तमपुरुषः भवेयम् भवेव भवेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भूयात्, भूयाद् भूयास्ताम् भूयासुः
मध्यमपुरुषः भूयाः भूयास्तम् भूयास्त
उत्तमपुरुषः भूयासम् भूयास्व भूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभूत्, अभूद् अभूताम् अभूवन्
मध्यमपुरुषः अभूः अभूतम् अभूत
उत्तमपुरुषः अभूवम् अभूव अभूम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभविष्यत्, अभविष्यद् अभविष्यताम् अभविष्यन्
मध्यमपुरुषः अभविष्यः अभविष्यतम् अभविष्यत
उत्तमपुरुषः अभविष्यम् अभविष्याव अभविष्याम