संस्कृत धातुरूप - दु (Samskrit Dhaturoop - du)

दु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दवति दवतः दवन्ति
मध्यमपुरुषः दवसि दवथः दवथ
उत्तमपुरुषः दवामि दवावः दवामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दुदाव दुदुवतुः दुदुवुः
मध्यमपुरुषः दुदविथ, दुदोथ दुदुवथुः दुदुव
उत्तमपुरुषः दुदव, दुदाव दुदुविव दुदुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दोता दोतारौ दोतारः
मध्यमपुरुषः दोतासि दोतास्थः दोतास्थ
उत्तमपुरुषः दोतास्मि दोतास्वः दोतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दोष्यति दोष्यतः दोष्यन्ति
मध्यमपुरुषः दोष्यसि दोष्यथः दोष्यथ
उत्तमपुरुषः दोष्यामि दोष्यावः दोष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दवतात्, दवताद्, दवतु दवताम् दवन्तु
मध्यमपुरुषः दव, दवतात्, दवताद् दवतम् दवत
उत्तमपुरुषः दवानि दवाव दवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदवत्, अदवद् अदवताम् अदवन्
मध्यमपुरुषः अदवः अदवतम् अदवत
उत्तमपुरुषः अदवम् अदवाव अदवाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दवेत्, दवेद् दवेताम् दवेयुः
मध्यमपुरुषः दवेः दवेतम् दवेत
उत्तमपुरुषः दवेयम् दवेव दवेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दूयात्, दूयाद् दूयास्ताम् दूयासुः
मध्यमपुरुषः दूयाः दूयास्तम् दूयास्त
उत्तमपुरुषः दूयासम् दूयास्व दूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदौषीत्, अदौषीद् अदौष्टाम् अदौषुः
मध्यमपुरुषः अदौषीः अदौष्टम् अदौष्ट
उत्तमपुरुषः अदौषम् अदौष्व अदौष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदोष्यत्, अदोष्यद् अदोष्यताम् अदोष्यन्
मध्यमपुरुषः अदोष्यः अदोष्यतम् अदोष्यत
उत्तमपुरुषः अदोष्यम् अदोष्याव अदोष्याम