संस्कृत धातुरूप - ध्रु (Samskrit Dhaturoop - dhru)

ध्रु

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रवति ध्रवतः ध्रवन्ति
मध्यमपुरुषः ध्रवसि ध्रवथः ध्रवथ
उत्तमपुरुषः ध्रवामि ध्रवावः ध्रवामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दुध्राव दुध्रुवतुः दुध्रुवुः
मध्यमपुरुषः दुध्रविथ, दुध्रोथ दुध्रुवथुः दुध्रुव
उत्तमपुरुषः दुध्रव, दुध्राव दुध्रुविव दुध्रुविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रोता ध्रोतारौ ध्रोतारः
मध्यमपुरुषः ध्रोतासि ध्रोतास्थः ध्रोतास्थ
उत्तमपुरुषः ध्रोतास्मि ध्रोतास्वः ध्रोतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रोष्यति ध्रोष्यतः ध्रोष्यन्ति
मध्यमपुरुषः ध्रोष्यसि ध्रोष्यथः ध्रोष्यथ
उत्तमपुरुषः ध्रोष्यामि ध्रोष्यावः ध्रोष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रवतात्, ध्रवताद्, ध्रवतु ध्रवताम् ध्रवन्तु
मध्यमपुरुषः ध्रव, ध्रवतात्, ध्रवताद् ध्रवतम् ध्रवत
उत्तमपुरुषः ध्रवाणि ध्रवाव ध्रवाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्रवत्, अध्रवद् अध्रवताम् अध्रवन्
मध्यमपुरुषः अध्रवः अध्रवतम् अध्रवत
उत्तमपुरुषः अध्रवम् अध्रवाव अध्रवाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रवेत्, ध्रवेद् ध्रवेताम् ध्रवेयुः
मध्यमपुरुषः ध्रवेः ध्रवेतम् ध्रवेत
उत्तमपुरुषः ध्रवेयम् ध्रवेव ध्रवेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ध्रूयात्, ध्रूयाद् ध्रूयास्ताम् ध्रूयासुः
मध्यमपुरुषः ध्रूयाः ध्रूयास्तम् ध्रूयास्त
उत्तमपुरुषः ध्रूयासम् ध्रूयास्व ध्रूयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्रौषीत्, अध्रौषीद् अध्रौष्टाम् अध्रौषुः
मध्यमपुरुषः अध्रौषीः अध्रौष्टम् अध्रौष्ट
उत्तमपुरुषः अध्रौषम् अध्रौष्व अध्रौष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अध्रोष्यत्, अध्रोष्यद् अध्रोष्यताम् अध्रोष्यन्
मध्यमपुरुषः अध्रोष्यः अध्रोष्यतम् अध्रोष्यत
उत्तमपुरुषः अध्रोष्यम् अध्रोष्याव अध्रोष्याम