संस्कृत धातुरूप - दरिद्रा (Samskrit Dhaturoop - daridrA)

दरिद्रा

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिद्राति दरिद्रितः दरिद्रति
मध्यमपुरुषः दरिद्रासि दरिद्रिथः दरिद्रिथ
उत्तमपुरुषः दरिद्रामि दरिद्रिवः दरिद्रिमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददरिद्रौ, दरिद्राञ्चकार, दरिद्रामास, दरिद्राम्बभूव ददरिद्रतुः, दरिद्राञ्चक्रतुः, दरिद्रामासतुः, दरिद्राम्बभूवतुः ददरिद्रुः, दरिद्राञ्चक्रुः, दरिद्रामासुः, दरिद्राम्बभूवुः
मध्यमपुरुषः ददरिद्रिथ, दरिद्राञ्चकर्थ, दरिद्रामासिथ, दरिद्राम्बभूविथ ददरिद्रथुः, दरिद्राञ्चक्रथुः, दरिद्रामासथुः, दरिद्राम्बभूवथुः ददरिद्र, दरिद्राञ्चक्र, दरिद्रामास, दरिद्राम्बभूव
उत्तमपुरुषः ददरिद्रौ, दरिद्राञ्चकर, दरिद्राञ्चकार, दरिद्रामास, दरिद्राम्बभूव ददरिद्रिव, दरिद्राञ्चकृव, दरिद्रामासिव, दरिद्राम्बभूविव ददरिद्रिम, दरिद्राञ्चकृम, दरिद्रामासिम, दरिद्राम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिद्रिता दरिद्रितारौ दरिद्रितारः
मध्यमपुरुषः दरिद्रितासि दरिद्रितास्थः दरिद्रितास्थ
उत्तमपुरुषः दरिद्रितास्मि दरिद्रितास्वः दरिद्रितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिद्रिष्यति दरिद्रिष्यतः दरिद्रिष्यन्ति
मध्यमपुरुषः दरिद्रिष्यसि दरिद्रिष्यथः दरिद्रिष्यथ
उत्तमपुरुषः दरिद्रिष्यामि दरिद्रिष्यावः दरिद्रिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिद्रातु, दरिद्रितात्, दरिद्रिताद् दरिद्रिताम् दरिद्रतु
मध्यमपुरुषः दरिद्रितात्, दरिद्रिताद्, दरिद्रिहि दरिद्रितम् दरिद्रित
उत्तमपुरुषः दरिद्राणि दरिद्राव दरिद्राम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदरिद्रात्, अदरिद्राद् अदरिद्रिताम् अदरिद्रुः
मध्यमपुरुषः अदरिद्राः अदरिद्रितम् अदरिद्रित
उत्तमपुरुषः अदरिद्राम् अदरिद्रिव अदरिद्रिम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिद्रियात्, दरिद्रियाद् दरिद्रियाताम् दरिद्रियुः
मध्यमपुरुषः दरिद्रियाः दरिद्रियातम् दरिद्रियात
उत्तमपुरुषः दरिद्रियाम् दरिद्रियाव दरिद्रियाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दरिद्र्यात्, दरिद्र्याद् दरिद्र्यास्ताम् दरिद्र्यासुः
मध्यमपुरुषः दरिद्र्याः दरिद्र्यास्तम् दरिद्र्यास्त
उत्तमपुरुषः दरिद्र्यासम् दरिद्र्यास्व दरिद्र्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदरिद्रासीत्, अदरिद्रासीद्, अदरिद्रीत्, अदरिद्रीद् अदरिद्रासिष्टाम्, अदरिद्रिष्टाम् अदरिद्रासिषुः, अदरिद्रिषुः
मध्यमपुरुषः अदरिद्रासीः, अदरिद्रीः अदरिद्रासिष्टम्, अदरिद्रिष्टम् अदरिद्रासिष्ट, अदरिद्रिष्ट
उत्तमपुरुषः अदरिद्रासिषम्, अदरिद्रिषम् अदरिद्रासिष्व, अदरिद्रिष्व अदरिद्रासिष्म, अदरिद्रिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदरिद्रिष्यत्, अदरिद्रिष्यद् अदरिद्रिष्यताम् अदरिद्रिष्यन्
मध्यमपुरुषः अदरिद्रिष्यः अदरिद्रिष्यतम् अदरिद्रिष्यत
उत्तमपुरुषः अदरिद्रिष्यम् अदरिद्रिष्याव अदरिद्रिष्याम