संस्कृत धातुरूप - चकास् (Samskrit Dhaturoop - chakAs)

चकास्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकास्ति चकास्तः चकासति
मध्यमपुरुषः चकास्सि चकास्थः चकास्थ
उत्तमपुरुषः चकास्मि चकास्वः चकास्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकासाञ्चकार, चकासामास, चकासाम्बभूव चकासाञ्चक्रतुः, चकासामासतुः, चकासाम्बभूवतुः चकासाञ्चक्रुः, चकासामासुः, चकासाम्बभूवुः
मध्यमपुरुषः चकासाञ्चकर्थ, चकासामासिथ, चकासाम्बभूविथ चकासाञ्चक्रथुः, चकासामासथुः, चकासाम्बभूवथुः चकासाञ्चक्र, चकासामास, चकासाम्बभूव
उत्तमपुरुषः चकासाञ्चकर, चकासाञ्चकार, चकासामास, चकासाम्बभूव चकासाञ्चकृव, चकासामासिव, चकासाम्बभूविव चकासाञ्चकृम, चकासामासिम, चकासाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकासिता चकासितारौ चकासितारः
मध्यमपुरुषः चकासितासि चकासितास्थः चकासितास्थ
उत्तमपुरुषः चकासितास्मि चकासितास्वः चकासितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकासिष्यति चकासिष्यतः चकासिष्यन्ति
मध्यमपुरुषः चकासिष्यसि चकासिष्यथः चकासिष्यथ
उत्तमपुरुषः चकासिष्यामि चकासिष्यावः चकासिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकास्तात्, चकास्ताद्, चकास्तु चकास्ताम् चकासतु
मध्यमपुरुषः चकाधि, चकास्तात्, चकास्ताद् चकास्तम् चकास्त
उत्तमपुरुषः चकासानि चकासाव चकासाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकात्, अचकाद् अचकास्ताम् अचकासुः
मध्यमपुरुषः अचकाः, अचकात्, अचकाद् अचकास्तम् अचकास्त
उत्तमपुरुषः अचकासम् अचकास्व अचकास्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकास्यात्, चकास्याद् चकास्याताम् चकास्युः
मध्यमपुरुषः चकास्याः चकास्यातम् चकास्यात
उत्तमपुरुषः चकास्याम् चकास्याव चकास्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकास्यात्, चकास्याद् चकास्यास्ताम् चकास्यासुः
मध्यमपुरुषः चकास्याः चकास्यास्तम् चकास्यास्त
उत्तमपुरुषः चकास्यासम् चकास्यास्व चकास्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकासीत्, अचकासीद् अचकासिष्टाम् अचकासिषुः
मध्यमपुरुषः अचकासीः अचकासिष्टम् अचकासिष्ट
उत्तमपुरुषः अचकासिषम् अचकासिष्व अचकासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकासिष्यत्, अचकासिष्यद् अचकासिष्यताम् अचकासिष्यन्
मध्यमपुरुषः अचकासिष्यः अचकासिष्यतम् अचकासिष्यत
उत्तमपुरुषः अचकासिष्यम् अचकासिष्याव अचकासिष्याम