संस्कृत धातुरूप - चत् (Samskrit Dhaturoop - chat)

चत्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतति चततः चतन्ति
मध्यमपुरुषः चतसि चतथः चतथ
उत्तमपुरुषः चतामि चतावः चतामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचात चेततुः चेतुः
मध्यमपुरुषः चेतिथ चेतथुः चेत
उत्तमपुरुषः चचत, चचात चेतिव चेतिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतिता चतितारौ चतितारः
मध्यमपुरुषः चतितासि चतितास्थः चतितास्थ
उत्तमपुरुषः चतितास्मि चतितास्वः चतितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतिष्यति चतिष्यतः चतिष्यन्ति
मध्यमपुरुषः चतिष्यसि चतिष्यथः चतिष्यथ
उत्तमपुरुषः चतिष्यामि चतिष्यावः चतिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चततात्, चतताद्, चततु चतताम् चतन्तु
मध्यमपुरुषः चत, चततात्, चतताद् चततम् चतत
उत्तमपुरुषः चतानि चताव चताम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचतत्, अचतद् अचतताम् अचतन्
मध्यमपुरुषः अचतः अचततम् अचतत
उत्तमपुरुषः अचतम् अचताव अचताम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतेत्, चतेद् चतेताम् चतेयुः
मध्यमपुरुषः चतेः चतेतम् चतेत
उत्तमपुरुषः चतेयम् चतेव चतेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चत्यात्, चत्याद् चत्यास्ताम् चत्यासुः
मध्यमपुरुषः चत्याः चत्यास्तम् चत्यास्त
उत्तमपुरुषः चत्यासम् चत्यास्व चत्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचतीत्, अचतीद् अचतिष्टाम् अचतिषुः
मध्यमपुरुषः अचतीः अचतिष्टम् अचतिष्ट
उत्तमपुरुषः अचतिषम् अचतिष्व अचतिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचतिष्यत्, अचतिष्यद् अचतिष्यताम् अचतिष्यन्
मध्यमपुरुषः अचतिष्यः अचतिष्यतम् अचतिष्यत
उत्तमपुरुषः अचतिष्यम् अचतिष्याव अचतिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतते चतेते चतन्ते
मध्यमपुरुषः चतसे चतेथे चतध्वे
उत्तमपुरुषः चते चतावहे चतामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चेते चेताते चेतिरे
मध्यमपुरुषः चेतिषे चेताथे चेतिध्वे
उत्तमपुरुषः चेते चेतिवहे चेतिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतिता चतितारौ चतितारः
मध्यमपुरुषः चतितासे चतितासाथे चतिताध्वे
उत्तमपुरुषः चतिताहे चतितास्वहे चतितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतिष्यते चतिष्येते चतिष्यन्ते
मध्यमपुरुषः चतिष्यसे चतिष्येथे चतिष्यध्वे
उत्तमपुरुषः चतिष्ये चतिष्यावहे चतिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतताम् चतेताम् चतन्ताम्
मध्यमपुरुषः चतस्व चतेथाम् चतध्वम्
उत्तमपुरुषः चतै चतावहै चतामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचतत अचतेताम् अचतन्त
मध्यमपुरुषः अचतथाः अचतेथाम् अचतध्वम्
उत्तमपुरुषः अचते अचतावहि अचतामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतेत चतेयाताम् चतेरन्
मध्यमपुरुषः चतेथाः चतेयाथाम् चतेध्वम्
उत्तमपुरुषः चतेय चतेवहि चतेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चतिषीष्ट चतिषीयास्ताम् चतिषीरन्
मध्यमपुरुषः चतिषीष्ठाः चतिषीयास्थाम् चतिषीध्वम्
उत्तमपुरुषः चतिषीय चतिषीवहि चतिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचतिष्ट अचतिषाताम् अचतिषत
मध्यमपुरुषः अचतिष्ठाः अचतिषाथाम् अचतिध्वम्
उत्तमपुरुषः अचतिषि अचतिष्वहि अचतिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचतिष्यत अचतिष्येताम् अचतिष्यन्त
मध्यमपुरुषः अचतिष्यथाः अचतिष्येथाम् अचतिष्यध्वम्
उत्तमपुरुषः अचतिष्ये अचतिष्यावहि अचतिष्यामहि