संस्कृत धातुरूप - चद् (Samskrit Dhaturoop - chad)

चद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदति चदतः चदन्ति
मध्यमपुरुषः चदसि चदथः चदथ
उत्तमपुरुषः चदामि चदावः चदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचाद चेदतुः चेदुः
मध्यमपुरुषः चेदिथ चेदथुः चेद
उत्तमपुरुषः चचद, चचाद चेदिव चेदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदिता चदितारौ चदितारः
मध्यमपुरुषः चदितासि चदितास्थः चदितास्थ
उत्तमपुरुषः चदितास्मि चदितास्वः चदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदिष्यति चदिष्यतः चदिष्यन्ति
मध्यमपुरुषः चदिष्यसि चदिष्यथः चदिष्यथ
उत्तमपुरुषः चदिष्यामि चदिष्यावः चदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदतात्, चदताद्, चदतु चदताम् चदन्तु
मध्यमपुरुषः चद, चदतात्, चदताद् चदतम् चदत
उत्तमपुरुषः चदानि चदाव चदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचदत्, अचदद् अचदताम् अचदन्
मध्यमपुरुषः अचदः अचदतम् अचदत
उत्तमपुरुषः अचदम् अचदाव अचदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदेत्, चदेद् चदेताम् चदेयुः
मध्यमपुरुषः चदेः चदेतम् चदेत
उत्तमपुरुषः चदेयम् चदेव चदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चद्यात्, चद्याद् चद्यास्ताम् चद्यासुः
मध्यमपुरुषः चद्याः चद्यास्तम् चद्यास्त
उत्तमपुरुषः चद्यासम् चद्यास्व चद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचदीत्, अचदीद् अचदिष्टाम् अचदिषुः
मध्यमपुरुषः अचदीः अचदिष्टम् अचदिष्ट
उत्तमपुरुषः अचदिषम् अचदिष्व अचदिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचदिष्यत्, अचदिष्यद् अचदिष्यताम् अचदिष्यन्
मध्यमपुरुषः अचदिष्यः अचदिष्यतम् अचदिष्यत
उत्तमपुरुषः अचदिष्यम् अचदिष्याव अचदिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदते चदेते चदन्ते
मध्यमपुरुषः चदसे चदेथे चदध्वे
उत्तमपुरुषः चदे चदावहे चदामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चेदे चेदाते चेदिरे
मध्यमपुरुषः चेदिषे चेदाथे चेदिध्वे
उत्तमपुरुषः चेदे चेदिवहे चेदिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदिता चदितारौ चदितारः
मध्यमपुरुषः चदितासे चदितासाथे चदिताध्वे
उत्तमपुरुषः चदिताहे चदितास्वहे चदितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदिष्यते चदिष्येते चदिष्यन्ते
मध्यमपुरुषः चदिष्यसे चदिष्येथे चदिष्यध्वे
उत्तमपुरुषः चदिष्ये चदिष्यावहे चदिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदताम् चदेताम् चदन्ताम्
मध्यमपुरुषः चदस्व चदेथाम् चदध्वम्
उत्तमपुरुषः चदै चदावहै चदामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचदत अचदेताम् अचदन्त
मध्यमपुरुषः अचदथाः अचदेथाम् अचदध्वम्
उत्तमपुरुषः अचदे अचदावहि अचदामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदेत चदेयाताम् चदेरन्
मध्यमपुरुषः चदेथाः चदेयाथाम् चदेध्वम्
उत्तमपुरुषः चदेय चदेवहि चदेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चदिषीष्ट चदिषीयास्ताम् चदिषीरन्
मध्यमपुरुषः चदिषीष्ठाः चदिषीयास्थाम् चदिषीध्वम्
उत्तमपुरुषः चदिषीय चदिषीवहि चदिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचदिष्ट अचदिषाताम् अचदिषत
मध्यमपुरुषः अचदिष्ठाः अचदिषाथाम् अचदिध्वम्
उत्तमपुरुषः अचदिषि अचदिष्वहि अचदिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचदिष्यत अचदिष्येताम् अचदिष्यन्त
मध्यमपुरुषः अचदिष्यथाः अचदिष्येथाम् अचदिष्यध्वम्
उत्तमपुरुषः अचदिष्ये अचदिष्यावहि अचदिष्यामहि