संस्कृत धातुरूप - चर्व् (Samskrit Dhaturoop - charv)

चर्व्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्वति चर्वतः चर्वन्ति
मध्यमपुरुषः चर्वसि चर्वथः चर्वथ
उत्तमपुरुषः चर्वामि चर्वावः चर्वामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चचर्व चचर्वतुः चचर्वुः
मध्यमपुरुषः चचर्विथ चचर्वथुः चचर्व
उत्तमपुरुषः चचर्व चचर्विव चचर्विम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्विता चर्वितारौ चर्वितारः
मध्यमपुरुषः चर्वितासि चर्वितास्थः चर्वितास्थ
उत्तमपुरुषः चर्वितास्मि चर्वितास्वः चर्वितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्विष्यति चर्विष्यतः चर्विष्यन्ति
मध्यमपुरुषः चर्विष्यसि चर्विष्यथः चर्विष्यथ
उत्तमपुरुषः चर्विष्यामि चर्विष्यावः चर्विष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्वतात्, चर्वताद्, चर्वतु चर्वताम् चर्वन्तु
मध्यमपुरुषः चर्व, चर्वतात्, चर्वताद् चर्वतम् चर्वत
उत्तमपुरुषः चर्वाणि चर्वाव चर्वाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्वत्, अचर्वद् अचर्वताम् अचर्वन्
मध्यमपुरुषः अचर्वः अचर्वतम् अचर्वत
उत्तमपुरुषः अचर्वम् अचर्वाव अचर्वाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्वेत्, चर्वेद् चर्वेताम् चर्वेयुः
मध्यमपुरुषः चर्वेः चर्वेतम् चर्वेत
उत्तमपुरुषः चर्वेयम् चर्वेव चर्वेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चर्व्यात्, चर्व्याद् चर्व्यास्ताम् चर्व्यासुः
मध्यमपुरुषः चर्व्याः चर्व्यास्तम् चर्व्यास्त
उत्तमपुरुषः चर्व्यासम् चर्व्यास्व चर्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्वीत्, अचर्वीद् अचर्विष्टाम् अचर्विषुः
मध्यमपुरुषः अचर्वीः अचर्विष्टम् अचर्विष्ट
उत्तमपुरुषः अचर्विषम् अचर्विष्व अचर्विष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचर्विष्यत्, अचर्विष्यद् अचर्विष्यताम् अचर्विष्यन्
मध्यमपुरुषः अचर्विष्यः अचर्विष्यतम् अचर्विष्यत
उत्तमपुरुषः अचर्विष्यम् अचर्विष्याव अचर्विष्याम