संस्कृत धातुरूप - भर्व् (Samskrit Dhaturoop - bharv)

भर्व्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्वति भर्वतः भर्वन्ति
मध्यमपुरुषः भर्वसि भर्वथः भर्वथ
उत्तमपुरुषः भर्वामि भर्वावः भर्वामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभर्व बभर्वतुः बभर्वुः
मध्यमपुरुषः बभर्विथ बभर्वथुः बभर्व
उत्तमपुरुषः बभर्व बभर्विव बभर्विम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्विता भर्वितारौ भर्वितारः
मध्यमपुरुषः भर्वितासि भर्वितास्थः भर्वितास्थ
उत्तमपुरुषः भर्वितास्मि भर्वितास्वः भर्वितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्विष्यति भर्विष्यतः भर्विष्यन्ति
मध्यमपुरुषः भर्विष्यसि भर्विष्यथः भर्विष्यथ
उत्तमपुरुषः भर्विष्यामि भर्विष्यावः भर्विष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्वतात्, भर्वताद्, भर्वतु भर्वताम् भर्वन्तु
मध्यमपुरुषः भर्व, भर्वतात्, भर्वताद् भर्वतम् भर्वत
उत्तमपुरुषः भर्वाणि भर्वाव भर्वाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभर्वत्, अभर्वद् अभर्वताम् अभर्वन्
मध्यमपुरुषः अभर्वः अभर्वतम् अभर्वत
उत्तमपुरुषः अभर्वम् अभर्वाव अभर्वाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्वेत्, भर्वेद् भर्वेताम् भर्वेयुः
मध्यमपुरुषः भर्वेः भर्वेतम् भर्वेत
उत्तमपुरुषः भर्वेयम् भर्वेव भर्वेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भर्व्यात्, भर्व्याद् भर्व्यास्ताम् भर्व्यासुः
मध्यमपुरुषः भर्व्याः भर्व्यास्तम् भर्व्यास्त
उत्तमपुरुषः भर्व्यासम् भर्व्यास्व भर्व्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभर्वीत्, अभर्वीद् अभर्विष्टाम् अभर्विषुः
मध्यमपुरुषः अभर्वीः अभर्विष्टम् अभर्विष्ट
उत्तमपुरुषः अभर्विषम् अभर्विष्व अभर्विष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभर्विष्यत्, अभर्विष्यद् अभर्विष्यताम् अभर्विष्यन्
मध्यमपुरुषः अभर्विष्यः अभर्विष्यतम् अभर्विष्यत
उत्तमपुरुषः अभर्विष्यम् अभर्विष्याव अभर्विष्याम