संस्कृत धातुरूप - अष् (Samskrit Dhaturoop - aSh)

अष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषति अषतः अषन्ति
मध्यमपुरुषः अषसि अषथः अषथ
उत्तमपुरुषः अषामि अषावः अषामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आष आषतुः आषुः
मध्यमपुरुषः आषिथ आषथुः आष
उत्तमपुरुषः आष आषिव आषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषिता अषितारौ अषितारः
मध्यमपुरुषः अषितासि अषितास्थः अषितास्थ
उत्तमपुरुषः अषितास्मि अषितास्वः अषितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषिष्यति अषिष्यतः अषिष्यन्ति
मध्यमपुरुषः अषिष्यसि अषिष्यथः अषिष्यथ
उत्तमपुरुषः अषिष्यामि अषिष्यावः अषिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषतात्, अषताद्, अषतु अषताम् अषन्तु
मध्यमपुरुषः अष, अषतात्, अषताद् अषतम् अषत
उत्तमपुरुषः अषाणि अषाव अषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आषत्, आषद् आषताम् आषन्
मध्यमपुरुषः आषः आषतम् आषत
उत्तमपुरुषः आषम् आषाव आषाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषेत्, अषेद् अषेताम् अषेयुः
मध्यमपुरुषः अषेः अषेतम् अषेत
उत्तमपुरुषः अषेयम् अषेव अषेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अष्यात्, अष्याद् अष्यास्ताम् अष्यासुः
मध्यमपुरुषः अष्याः अष्यास्तम् अष्यास्त
उत्तमपुरुषः अष्यासम् अष्यास्व अष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आषीत्, आषीद् आषिष्टाम् आषिषुः
मध्यमपुरुषः आषीः आषिष्टम् आषिष्ट
उत्तमपुरुषः आषिषम् आषिष्व आषिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आषिष्यत्, आषिष्यद् आषिष्यताम् आषिष्यन्
मध्यमपुरुषः आषिष्यः आषिष्यतम् आषिष्यत
उत्तमपुरुषः आषिष्यम् आषिष्याव आषिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषते अषेते अषन्ते
मध्यमपुरुषः अषसे अषेथे अषध्वे
उत्तमपुरुषः अषे अषावहे अषामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आषे आषाते आषिरे
मध्यमपुरुषः आषिषे आषाथे आषिध्वे
उत्तमपुरुषः आषे आषिवहे आषिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषिता अषितारौ अषितारः
मध्यमपुरुषः अषितासे अषितासाथे अषिताध्वे
उत्तमपुरुषः अषिताहे अषितास्वहे अषितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषिष्यते अषिष्येते अषिष्यन्ते
मध्यमपुरुषः अषिष्यसे अषिष्येथे अषिष्यध्वे
उत्तमपुरुषः अषिष्ये अषिष्यावहे अषिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषताम् अषेताम् अषन्ताम्
मध्यमपुरुषः अषस्व अषेथाम् अषध्वम्
उत्तमपुरुषः अषै अषावहै अषामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आषत आषेताम् आषन्त
मध्यमपुरुषः आषथाः आषेथाम् आषध्वम्
उत्तमपुरुषः आषे आषावहि आषामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषेत अषेयाताम् अषेरन्
मध्यमपुरुषः अषेथाः अषेयाथाम् अषेध्वम्
उत्तमपुरुषः अषेय अषेवहि अषेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अषिषीष्ट अषिषीयास्ताम् अषिषीरन्
मध्यमपुरुषः अषिषीष्ठाः अषिषीयास्थाम् अषिषीध्वम्
उत्तमपुरुषः अषिषीय अषिषीवहि अषिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आषिष्ट आषिषाताम् आषिषत
मध्यमपुरुषः आषिष्ठाः आषिषाथाम् आषिध्वम्
उत्तमपुरुषः आषिषि आषिष्वहि आषिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आषिष्यत आषिष्येताम् आषिष्यन्त
मध्यमपुरुषः आषिष्यथाः आषिष्येथाम् आषिष्यध्वम्
उत्तमपुरुषः आषिष्ये आषिष्यावहि आषिष्यामहि