संस्कृत धातुरूप - अस् (Samskrit Dhaturoop - as)

अस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असति असतः असन्ति
मध्यमपुरुषः अससि असथः असथ
उत्तमपुरुषः असामि असावः असामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आस आसतुः आसुः
मध्यमपुरुषः आसिथ आसथुः आस
उत्तमपुरुषः आस आसिव आसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असिता असितारौ असितारः
मध्यमपुरुषः असितासि असितास्थः असितास्थ
उत्तमपुरुषः असितास्मि असितास्वः असितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असिष्यति असिष्यतः असिष्यन्ति
मध्यमपुरुषः असिष्यसि असिष्यथः असिष्यथ
उत्तमपुरुषः असिष्यामि असिष्यावः असिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असतात्, असताद्, असतु असताम् असन्तु
मध्यमपुरुषः अस, असतात्, असताद् असतम् असत
उत्तमपुरुषः असानि असाव असाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आसत्, आसद् आसताम् आसन्
मध्यमपुरुषः आसः आसतम् आसत
उत्तमपुरुषः आसम् आसाव आसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असेत्, असेद् असेताम् असेयुः
मध्यमपुरुषः असेः असेतम् असेत
उत्तमपुरुषः असेयम् असेव असेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्यात्, अस्याद् अस्यास्ताम् अस्यासुः
मध्यमपुरुषः अस्याः अस्यास्तम् अस्यास्त
उत्तमपुरुषः अस्यासम् अस्यास्व अस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आसीत्, आसीद् आसिष्टाम् आसिषुः
मध्यमपुरुषः आसीः आसिष्टम् आसिष्ट
उत्तमपुरुषः आसिषम् आसिष्व आसिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आसिष्यत्, आसिष्यद् आसिष्यताम् आसिष्यन्
मध्यमपुरुषः आसिष्यः आसिष्यतम् आसिष्यत
उत्तमपुरुषः आसिष्यम् आसिष्याव आसिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असते असेते असन्ते
मध्यमपुरुषः अससे असेथे असध्वे
उत्तमपुरुषः असे असावहे असामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आसे आसाते आसिरे
मध्यमपुरुषः आसिषे आसाथे आसिध्वे
उत्तमपुरुषः आसे आसिवहे आसिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असिता असितारौ असितारः
मध्यमपुरुषः असितासे असितासाथे असिताध्वे
उत्तमपुरुषः असिताहे असितास्वहे असितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असिष्यते असिष्येते असिष्यन्ते
मध्यमपुरुषः असिष्यसे असिष्येथे असिष्यध्वे
उत्तमपुरुषः असिष्ये असिष्यावहे असिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असताम् असेताम् असन्ताम्
मध्यमपुरुषः असस्व असेथाम् असध्वम्
उत्तमपुरुषः असै असावहै असामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आसत आसेताम् आसन्त
मध्यमपुरुषः आसथाः आसेथाम् आसध्वम्
उत्तमपुरुषः आसे आसावहि आसामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असेत असेयाताम् असेरन्
मध्यमपुरुषः असेथाः असेयाथाम् असेध्वम्
उत्तमपुरुषः असेय असेवहि असेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः असिषीष्ट असिषीयास्ताम् असिषीरन्
मध्यमपुरुषः असिषीष्ठाः असिषीयास्थाम् असिषीध्वम्
उत्तमपुरुषः असिषीय असिषीवहि असिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आसिष्ट आसिषाताम् आसिषत
मध्यमपुरुषः आसिष्ठाः आसिषाथाम् आसिध्वम्
उत्तमपुरुषः आसिषि आसिष्वहि आसिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आसिष्यत आसिष्येताम् आसिष्यन्त
मध्यमपुरुषः आसिष्यथाः आसिष्येथाम् आसिष्यध्वम्
उत्तमपुरुषः आसिष्ये आसिष्यावहि आसिष्यामहि