#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत वार्तालाप - कुत्र (Samskrit conversation - कुत्र)

कुत्र

  • त्वं कुत्र गच्छसि?

  • अहं विद्यालयं गच्छामि

  • सः कुत्र गच्छति?

  • जलं पातुं सः नदीं गच्छति

  • ते बसयाने कुत्र गच्छतः?

  • ते रेलस्थानकं गच्छतः

  • भवती कुत्र कार्यं करोति?

  • अहं चिकित्सालये कार्यं करोमि

  • मूढैः कुत्र रत्नसंज्ञा विधीयते?

  • मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते

  • रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?

  • रमाबाई उच्चशिक्षार्थं अमरीकादेशम् अगच्छत्