Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - यद् (Samskrit Shabdroop - यद्)

यद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायःयौये
द्वितीया (to)यम्यौयान्
तृतीया (by/with/through)येनयाभ्याम्यैः
चतुर्थी (to/for)यस्मैयाभ्याम्येभ्यः
पञ्चमी (from)यस्मात् / यस्माद्याभ्याम्येभ्यः
षष्ठी (of/'s)यस्यययोःयेषाम्
सप्तमी (in/on/at/among)यस्मिन्ययोःयेषु
सम्बोधनम् (O!)---