Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - उद्यत (Samskrit Shabdroop - उद्यत)

उद्यत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाउद्यतःउद्यतौउद्यताः
द्वितीया (to)उद्यतम्उद्यतौउद्यतान्
तृतीया (by/with/through)उद्यतेनउद्यताभ्याम्उद्यतैः
चतुर्थी (to/for)उद्यतायउद्यताभ्याम्उद्यतेभ्यः
पञ्चमी (from)उद्यतात् / उद्यताद्उद्यताभ्याम्उद्यतेभ्यः
षष्ठी (of/'s)उद्यतस्यउद्यतयोःउद्यतानाम्
सप्तमी (in/on/at/among)उद्यतेउद्यतयोःउद्यतेषु
सम्बोधनम् (O!)हे उद्यत!हे उद्यतौ!हे उद्यताः!