Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्रज् (Samskrit Shabdroop - स्रज्)

स्रज्

जकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्रक् / स्रग्स्रजौस्रजः
द्वितीया (to)स्रजम्स्रजौस्रजः
तृतीया (by/with/through)स्रजास्रग्भ्याम्स्रग्भिः
चतुर्थी (to/for)स्रजेस्रग्भ्याम्स्रग्भ्यः
पञ्चमी (from)स्रजःस्रग्भ्याम्स्रग्भ्यः
षष्ठी (of/'s)स्रजःस्रजोःस्रजाम्
सप्तमी (in/on/at/among)स्रजिस्रजोःस्रक्षु
सम्बोधनम् (O!)हे स्रक् ! / हे स्रग्!हे स्रजौ!हे स्रजः!