#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - स्रज् (Samskrit Shabdroop - स्रज्)

स्रज्

जकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्रक् / स्रग्

स्रजौ

स्रजः

द्वितीया

स्रजम्

स्रजौ

स्रजः

तृतीया

स्रजा

स्रग्भ्याम्

स्रग्भिः

चतुर्थी

स्रजे

स्रग्भ्याम्

स्रग्भ्यः

पञ्चमी

स्रजः

स्रग्भ्याम्

स्रग्भ्यः

षष्ठी

स्रजः

स्रजोः

स्रजाम्

सप्तमी

स्रजि

स्रजोः

स्रक्षु

सम्बोधनम्

हे स्रक् ! / हे स्रग्!

हे स्रजौ!

हे स्रजः!