Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्मृते (Samskrit Shabdroop - स्मृते)

स्मृते

एकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्मृतेःस्मृतयौस्मृतयः
द्वितीया (to)स्मृतयम्स्मृतयौस्मृतयः
तृतीया (by/with/through)स्मृतयास्मृतेभ्याम्स्मृतेभिः
चतुर्थी (to/for)स्मृतयेस्मृतेभ्याम्स्मृतेभ्यः
पञ्चमी (from)स्मृतेःस्मृतेभ्याम्स्मृतेभ्यः
षष्ठी (of/'s)स्मृतेःस्मृतयोःस्मृतयाम्
सप्तमी (in/on/at/among)स्मृतयिस्मृतयोःस्मृतेषु
सम्बोधनम् (O!)हे स्मृते!हे स्मृतयौ!हे स्मृतयः!