Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रियविश्वा (Samskrit Shabdroop - प्रियविश्वा)

प्रियविश्वा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियविश्वाप्रियविश्वेप्रियविश्वाः
द्वितीया (to)प्रियविश्वाम्प्रियविश्वेप्रियविश्वाः
तृतीया (by/with/through)प्रियविश्वयाप्रियविश्वाभ्याम्प्रियविश्वाभिः
चतुर्थी (to/for)प्रियविश्वायैप्रियविश्वाभ्याम्प्रियविश्वाभ्यः
पञ्चमी (from)प्रियविश्वायाःप्रियविश्वाभ्याम्प्रियविश्वाभ्यः
षष्ठी (of/'s)प्रियविश्वायाःप्रियविश्वयोःप्रियविश्वाणाम्
सप्तमी (in/on/at/among)प्रियविश्वायाम्प्रियविश्वयोःप्रियविश्वासु
सम्बोधनम् (O!)हे प्रियविश्वे!हे प्रियविश्वे!हे प्रियविश्वाः!