Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रशाम् (Samskrit Shabdroop - प्रशाम्)

प्रशाम्

मकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रशान्प्रशामौप्रशामौ
द्वितीया (to)प्रशामम्प्रशामौप्रशामः
तृतीया (by/with/through)प्रशामाप्रशान्भ्याम्प्रशान्भिः
चतुर्थी (to/for)प्रशामेप्रशान्भ्याम्प्रशान्भ्यः
पञ्चमी (from)प्रशामःप्रशान्भ्याम्प्रशान्भ्यः
षष्ठी (of/'s)प्रशामःप्रशामोःप्रशामाम्
सप्तमी (in/on/at/among)प्रशामिप्रशामोःप्रशान्त्सु / प्रशान्सु
सम्बोधनम् (O!)हे प्रशान्!हे प्रशामौ!हे प्रशामः!