Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इङ्गितव्य (Samskrit Shabdroop - इङ्गितव्य)

इङ्गितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइङ्गितव्यःइङ्गितव्यौइङ्गितव्याः
द्वितीया (to)इङ्गितव्यम्इङ्गितव्यौइङ्गितव्यान्
तृतीया (by/with/through)इङ्गितव्येनइङ्गितव्याभ्याम्इङ्गितव्यैः
चतुर्थी (to/for)इङ्गितव्यायइङ्गितव्याभ्याम्इङ्गितव्येभ्यः
पञ्चमी (from)इङ्गितव्यात् / इङ्गितव्याद्इङ्गितव्याभ्याम्इङ्गितव्येभ्यः
षष्ठी (of/'s)इङ्गितव्यस्यइङ्गितव्ययोःइङ्गितव्यानाम्
सप्तमी (in/on/at/among)इङ्गितव्येइङ्गितव्ययोःइङ्गितव्येषु
सम्बोधनम् (O!)हे इङ्गितव्य !हे इङ्गितव्यौ !हे इङ्गितव्याः !