संस्कृत शब्दरूप - इङ्गितव्य (Samskrit Shabdroop - इङ्गितव्य)
इङ्गितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इङ्गितव्यः | इङ्गितव्यौ | इङ्गितव्याः |
द्वितीया (to) | इङ्गितव्यम् | इङ्गितव्यौ | इङ्गितव्यान् |
तृतीया (by/with/through) | इङ्गितव्येन | इङ्गितव्याभ्याम् | इङ्गितव्यैः |
चतुर्थी (to/for) | इङ्गितव्याय | इङ्गितव्याभ्याम् | इङ्गितव्येभ्यः |
पञ्चमी (from) | इङ्गितव्यात् / इङ्गितव्याद् | इङ्गितव्याभ्याम् | इङ्गितव्येभ्यः |
षष्ठी (of/'s) | इङ्गितव्यस्य | इङ्गितव्ययोः | इङ्गितव्यानाम् |
सप्तमी (in/on/at/among) | इङ्गितव्ये | इङ्गितव्ययोः | इङ्गितव्येषु |
सम्बोधनम् (O!) | हे इङ्गितव्य ! | हे इङ्गितव्यौ ! | हे इङ्गितव्याः ! |