Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इङ्गक (Samskrit Shabdroop - इङ्गक)

इङ्गक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइङ्गकःइङ्गकौइङ्गकाः
द्वितीया (to)इङ्गकम्इङ्गकौइङ्गकान्
तृतीया (by/with/through)इङ्गकेनइङ्गकाभ्याम्इङ्गकैः
चतुर्थी (to/for)इङ्गकायइङ्गकाभ्याम्इङ्गकेभ्यः
पञ्चमी (from)इङ्गकात् / इङ्गकाद्इङ्गकाभ्याम्इङ्गकेभ्यः
षष्ठी (of/'s)इङ्गकस्यइङ्गकयोःइङ्गकानाम्
सप्तमी (in/on/at/among)इङ्गकेइङ्गकयोःइङ्गकेषु
सम्बोधनम् (O!)हे इङ्गक !हे इङ्गकौ !हे इङ्गकाः !