Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इतिहास (Samskrit Shabdroop - इतिहास)

इतिहास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइतिहासःइतिहासौइतिहासाः
द्वितीया (to)इतिहासम्इतिहासौइतिहासान्
तृतीया (by/with/through)इतिहासेनइतिहासाभ्याम्इतिहासैः
चतुर्थी (to/for)इतिहासायइतिहासाभ्याम्इतिहासेभ्यः
पञ्चमी (from)इतिहासात् / इतिहासाद्इतिहासाभ्याम्इतिहासेभ्यः
षष्ठी (of/'s)इतिहासस्यइतिहासयोःइतिहासानाम्
सप्तमी (in/on/at/among)इतिहासेइतिहासयोःइतिहासेषु
सम्बोधनम् (O!)हे इतिहास !हे इतिहासौ !हे इतिहासाः !