#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इतिहास (Samskrit Shabdroop - इतिहास)

इतिहास

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इतिहासः

इतिहासौ

इतिहासाः

द्वितीया

इतिहासम्

इतिहासौ

इतिहासान्

तृतीया

इतिहासेन

इतिहासाभ्याम्

इतिहासैः

चतुर्थी

इतिहासाय

इतिहासाभ्याम्

इतिहासेभ्यः

पञ्चमी

इतिहासात् / इतिहासाद्

इतिहासाभ्याम्

इतिहासेभ्यः

षष्ठी

इतिहासस्य

इतिहासयोः

इतिहासानाम्

सप्तमी

इतिहासे

इतिहासयोः

इतिहासेषु

सम्बोधनम्

हे इतिहास !

हे इतिहासौ !

हे इतिहासाः !