#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इन्दितव्य (Samskrit Shabdroop - इन्दितव्य)

इन्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इन्दितव्यः

इन्दितव्यौ

इन्दितव्याः

द्वितीया

इन्दितव्यम्

इन्दितव्यौ

इन्दितव्यान्

तृतीया

इन्दितव्येन

इन्दितव्याभ्याम्

इन्दितव्यैः

चतुर्थी

इन्दितव्याय

इन्दितव्याभ्याम्

इन्दितव्येभ्यः

पञ्चमी

इन्दितव्यात् / इन्दितव्याद्

इन्दितव्याभ्याम्

इन्दितव्येभ्यः

षष्ठी

इन्दितव्यस्य

इन्दितव्ययोः

इन्दितव्यानाम्

सप्तमी

इन्दितव्ये

इन्दितव्ययोः

इन्दितव्येषु

सम्बोधनम्

हे इन्दितव्य !

हे इन्दितव्यौ !

हे इन्दितव्याः !