Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्दितव्य (Samskrit Shabdroop - इन्दितव्य)

इन्दितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्दितव्यःइन्दितव्यौइन्दितव्याः
द्वितीया (to)इन्दितव्यम्इन्दितव्यौइन्दितव्यान्
तृतीया (by/with/through)इन्दितव्येनइन्दितव्याभ्याम्इन्दितव्यैः
चतुर्थी (to/for)इन्दितव्यायइन्दितव्याभ्याम्इन्दितव्येभ्यः
पञ्चमी (from)इन्दितव्यात् / इन्दितव्याद्इन्दितव्याभ्याम्इन्दितव्येभ्यः
षष्ठी (of/'s)इन्दितव्यस्यइन्दितव्ययोःइन्दितव्यानाम्
सप्तमी (in/on/at/among)इन्दितव्येइन्दितव्ययोःइन्दितव्येषु
सम्बोधनम् (O!)हे इन्दितव्य !हे इन्दितव्यौ !हे इन्दितव्याः !