संस्कृत शब्दरूप - इन्दितव्य (Samskrit Shabdroop - इन्दितव्य)
इन्दितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इन्दितव्यः | इन्दितव्यौ | इन्दितव्याः |
द्वितीया (to) | इन्दितव्यम् | इन्दितव्यौ | इन्दितव्यान् |
तृतीया (by/with/through) | इन्दितव्येन | इन्दितव्याभ्याम् | इन्दितव्यैः |
चतुर्थी (to/for) | इन्दितव्याय | इन्दितव्याभ्याम् | इन्दितव्येभ्यः |
पञ्चमी (from) | इन्दितव्यात् / इन्दितव्याद् | इन्दितव्याभ्याम् | इन्दितव्येभ्यः |
षष्ठी (of/'s) | इन्दितव्यस्य | इन्दितव्ययोः | इन्दितव्यानाम् |
सप्तमी (in/on/at/among) | इन्दितव्ये | इन्दितव्ययोः | इन्दितव्येषु |
सम्बोधनम् (O!) | हे इन्दितव्य ! | हे इन्दितव्यौ ! | हे इन्दितव्याः ! |