Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्दनीय (Samskrit Shabdroop - इन्दनीय)

इन्दनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्दनीयःइन्दनीयौइन्दनीयाः
द्वितीया (to)इन्दनीयम्इन्दनीयौइन्दनीयान्
तृतीया (by/with/through)इन्दनीयेनइन्दनीयाभ्याम्इन्दनीयैः
चतुर्थी (to/for)इन्दनीयायइन्दनीयाभ्याम्इन्दनीयेभ्यः
पञ्चमी (from)इन्दनीयात् / इन्दनीयाद्इन्दनीयाभ्याम्इन्दनीयेभ्यः
षष्ठी (of/'s)इन्दनीयस्यइन्दनीययोःइन्दनीयानाम्
सप्तमी (in/on/at/among)इन्दनीयेइन्दनीययोःइन्दनीयेषु
सम्बोधनम् (O!)हे इन्दनीय !हे इन्दनीयौ !हे इन्दनीयाः !