Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन (Samskrit Shabdroop - इन)

इन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइनःइनौइनाः
द्वितीया (to)इनम्इनौइनान्
तृतीया (by/with/through)इनेनइनाभ्याम्इनैः
चतुर्थी (to/for)इनायइनाभ्याम्इनेभ्यः
पञ्चमी (from)इनात् / इनाद्इनाभ्याम्इनेभ्यः
षष्ठी (of/'s)इनस्यइनयोःइनानाम्
सप्तमी (in/on/at/among)इनेइनयोःइनेषु
सम्बोधनम् (O!)हे इन !हे इनौ !हे इनाः !