Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इदम् (Samskrit Shabdroop - इदम्)

इदम्

मकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअयम्इमौइमे
द्वितीया (to)इमम् / एनम्इमौ / एनौइमान् / एनान्
तृतीया (by/with/through)अनेन /एनेनआभ्याम्एभिः
चतुर्थी (to/for)अस्मैआभ्याम्एभ्यः
पञ्चमी (from)अस्मात् / अस्माद्आभ्याम्एभ्यः
षष्ठी (of/'s)अस्यअनयोः / एनयोःएषाम्
सप्तमी (in/on/at/among)अस्मिन्अनयोः / एनयोःएषु
सम्बोधनम् (O!)---