Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एकादश (Samskrit Shabdroop - एकादश)

एकादश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकादशःएकादशौएकादशाः
द्वितीया (to)एकादशम्एकादशौएकादशान्
तृतीया (by/with/through)एकादशेनएकादशाभ्याम्एकादशैः
चतुर्थी (to/for)एकादशायएकादशाभ्याम्एकादशेभ्यः
पञ्चमी (from)एकादशात् / एकादशाद्एकादशाभ्याम्एकादशेभ्यः
षष्ठी (of/'s)एकादशस्यएकादशयोःएकादशानाम्
सप्तमी (in/on/at/among)एकादशेएकादशयोःएकादशेषु
सम्बोधनम् (O!)हे एकादश !हे एकादशौ !हे एकादशाः !