Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईङ्खक (Samskrit Shabdroop - ईङ्खक)

ईङ्खक

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईङ्खकःईङ्खकौईङ्खकाः
द्वितीया (to)ईङ्खकम्ईङ्खकौईङ्खकान्
तृतीया (by/with/through)ईङ्खकेनईङ्खकाभ्याम्ईङ्खकैः
चतुर्थी (to/for)ईङ्खकायईङ्खकाभ्याम्ईङ्खकेभ्यः
पञ्चमी (from)ईङ्खकात् / ईङ्खकाद्ईङ्खकाभ्याम्ईङ्खकेभ्यः
षष्ठी (of/'s)ईङ्खकस्यईङ्खकयोःईङ्खकानाम्
सप्तमी (in/on/at/among)ईङ्खकेईङ्खकयोःईङ्खकेषु
सम्बोधनम् (O!)हे ईङ्खक !हे ईङ्खकौ !हे ईङ्खकाः !