Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईख्य (Samskrit Shabdroop - ईख्य)

ईख्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईख्यःईख्यौईख्याः
द्वितीया (to)ईख्यम्ईख्यौईख्यान्
तृतीया (by/with/through)ईख्येनईख्याभ्याम्ईख्यैः
चतुर्थी (to/for)ईख्यायईख्याभ्याम्ईख्येभ्यः
पञ्चमी (from)ईख्यात् / ईख्याद्ईख्याभ्याम्ईख्येभ्यः
षष्ठी (of/'s)ईख्यस्यईख्ययोःईख्यानाम्
सप्तमी (in/on/at/among)ईख्येईख्ययोःईख्येषु
सम्बोधनम् (O!)हे ईख्य !हे ईख्यौ !हे ईख्याः !