Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईखित (Samskrit Shabdroop - ईखित)

ईखित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईखितःईखितौईखिताः
द्वितीया (to)ईखितम्ईखितौईखितान्
तृतीया (by/with/through)ईखितेनईखिताभ्याम्ईखितैः
चतुर्थी (to/for)ईखितायईखिताभ्याम्ईखितेभ्यः
पञ्चमी (from)ईखितात् / ईखिताद्ईखिताभ्याम्ईखितेभ्यः
षष्ठी (of/'s)ईखितस्यईखितयोःईखितानाम्
सप्तमी (in/on/at/among)ईखितेईखितयोःईखितेषु
सम्बोधनम् (O!)हे ईखित !हे ईखितौ !हे ईखिताः !