Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईज (Samskrit Shabdroop - ईज)

ईज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईजःईजौईजाः
द्वितीया (to)ईजम्ईजौईजान्
तृतीया (by/with/through)ईजेनईजाभ्याम्ईजैः
चतुर्थी (to/for)ईजायईजाभ्याम्ईजेभ्यः
पञ्चमी (from)ईजात् / ईजाद्ईजाभ्याम्ईजेभ्यः
षष्ठी (of/'s)ईजस्यईजयोःईजानाम्
सप्तमी (in/on/at/among)ईजेईजयोःईजेषु
सम्बोधनम् (O!)हे ईज !हे ईजौ !हे ईजाः !