संस्कृत शब्दरूप - ईडयितव्य (Samskrit Shabdroop - ईडयितव्य)
ईडयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ईडयितव्यः | ईडयितव्यौ | ईडयितव्याः |
द्वितीया (to) | ईडयितव्यम् | ईडयितव्यौ | ईडयितव्यान् |
तृतीया (by/with/through) | ईडयितव्येन | ईडयितव्याभ्याम् | ईडयितव्यैः |
चतुर्थी (to/for) | ईडयितव्याय | ईडयितव्याभ्याम् | ईडयितव्येभ्यः |
पञ्चमी (from) | ईडयितव्यात् / ईडयितव्याद् | ईडयितव्याभ्याम् | ईडयितव्येभ्यः |
षष्ठी (of/'s) | ईडयितव्यस्य | ईडयितव्ययोः | ईडयितव्यानाम् |
सप्तमी (in/on/at/among) | ईडयितव्ये | ईडयितव्ययोः | ईडयितव्येषु |
सम्बोधनम् (O!) | हे ईडयितव्य ! | हे ईडयितव्यौ ! | हे ईडयितव्याः ! |