Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईडयितव्य (Samskrit Shabdroop - ईडयितव्य)

ईडयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईडयितव्यःईडयितव्यौईडयितव्याः
द्वितीया (to)ईडयितव्यम्ईडयितव्यौईडयितव्यान्
तृतीया (by/with/through)ईडयितव्येनईडयितव्याभ्याम्ईडयितव्यैः
चतुर्थी (to/for)ईडयितव्यायईडयितव्याभ्याम्ईडयितव्येभ्यः
पञ्चमी (from)ईडयितव्यात् / ईडयितव्याद्ईडयितव्याभ्याम्ईडयितव्येभ्यः
षष्ठी (of/'s)ईडयितव्यस्यईडयितव्ययोःईडयितव्यानाम्
सप्तमी (in/on/at/among)ईडयितव्येईडयितव्ययोःईडयितव्येषु
सम्बोधनम् (O!)हे ईडयितव्य !हे ईडयितव्यौ !हे ईडयितव्याः !