Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईडनीय (Samskrit Shabdroop - ईडनीय)

ईडनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईडनीयःईडनीयौईडनीयाः
द्वितीया (to)ईडनीयम्ईडनीयौईडनीयान्
तृतीया (by/with/through)ईडनीयेनईडनीयाभ्याम्ईडनीयैः
चतुर्थी (to/for)ईडनीयायईडनीयाभ्याम्ईडनीयेभ्यः
पञ्चमी (from)ईडनीयात् / ईडनीयाद्ईडनीयाभ्याम्ईडनीयेभ्यः
षष्ठी (of/'s)ईडनीयस्यईडनीययोःईडनीयानाम्
सप्तमी (in/on/at/among)ईडनीयेईडनीययोःईडनीयेषु
सम्बोधनम् (O!)हे ईडनीय !हे ईडनीयौ !हे ईडनीयाः !