Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्कितव्य (Samskrit Shabdroop - अङ्कितव्य)

अङ्कितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्कितव्यःअङ्कितव्यौअङ्कितव्याः
द्वितीया (to)अङ्कितव्यम्अङ्कितव्यौअङ्कितव्यान्
तृतीया (by/with/through)अङ्कितव्येनअङ्कितव्याभ्याम्अङ्कितव्यैः
चतुर्थी (to/for)अङ्कितव्यायअङ्कितव्याभ्याम्अङ्कितव्येभ्यः
पञ्चमी (from)अङ्कितव्यात् / अङ्कितव्याद्अङ्कितव्याभ्याम्अङ्कितव्येभ्यः
षष्ठी (of/'s)अङ्कितव्यस्यअङ्कितव्ययोःअङ्कितव्यानाम्
सप्तमी (in/on/at/among)अङ्कितव्येअङ्कितव्ययोःअङ्कितव्येषु
सम्बोधनम् (O!)हे अङ्कितव्य!हे अङ्कितव्यौ!हे अङ्कितव्याः!