संस्कृत शब्दरूप - अङ्कितव्य (Samskrit Shabdroop - अङ्कितव्य)
अङ्कितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्कितव्यः | अङ्कितव्यौ | अङ्कितव्याः |
द्वितीया (to) | अङ्कितव्यम् | अङ्कितव्यौ | अङ्कितव्यान् |
तृतीया (by/with/through) | अङ्कितव्येन | अङ्कितव्याभ्याम् | अङ्कितव्यैः |
चतुर्थी (to/for) | अङ्कितव्याय | अङ्कितव्याभ्याम् | अङ्कितव्येभ्यः |
पञ्चमी (from) | अङ्कितव्यात् / अङ्कितव्याद् | अङ्कितव्याभ्याम् | अङ्कितव्येभ्यः |
षष्ठी (of/'s) | अङ्कितव्यस्य | अङ्कितव्ययोः | अङ्कितव्यानाम् |
सप्तमी (in/on/at/among) | अङ्कितव्ये | अङ्कितव्ययोः | अङ्कितव्येषु |
सम्बोधनम् (O!) | हे अङ्कितव्य! | हे अङ्कितव्यौ! | हे अङ्कितव्याः! |