Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्कक (Samskrit Shabdroop - अङ्कक)

अङ्कक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्ककःअङ्ककौअङ्ककाः
द्वितीया (to)अङ्ककम्अङ्ककौअङ्ककान्
तृतीया (by/with/through)अङ्ककेनअङ्ककाभ्याम्अङ्ककैः
चतुर्थी (to/for)अङ्ककायअङ्ककाभ्याम्अङ्ककेभ्यः
पञ्चमी (from)अङ्ककात् / अङ्ककाद्अङ्ककाभ्याम्अङ्ककेभ्यः
षष्ठी (of/'s)अङ्ककस्यअङ्ककयोःअङ्ककानाम्
सप्तमी (in/on/at/among)अङ्ककेअङ्ककयोःअङ्ककेषु
सम्बोधनम् (O!)हे अङ्कक!हे अङ्ककौ!हे अङ्ककाः!