#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्ज्य (Samskrit Shabdroop - अञ्ज्य)

अञ्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्ज्यः

अञ्ज्यौ

अञ्ज्याः

द्वितीया

अञ्ज्यम्

अञ्ज्यौ

अञ्ज्यान्

तृतीया

अञ्ज्येन

अञ्ज्याभ्याम्

अञ्ज्यैः

चतुर्थी

अञ्ज्याय

अञ्ज्याभ्याम्

अञ्ज्येभ्यः

पञ्चमी

अञ्ज्यात् / अञ्ज्याद्

अञ्ज्याभ्याम्

अञ्ज्येभ्यः

षष्ठी

अञ्ज्यस्य

अञ्ज्ययोः

अञ्ज्यानाम्

सप्तमी

अञ्ज्ये

अञ्ज्ययोः

अञ्ज्येषु

सम्बोधनम्

हे अञ्ज्य!

हे अञ्ज्यौ!

हे अञ्ज्याः!