#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्घमान (Samskrit Shabdroop - अङ्घमान)

अङ्घमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्घमानः

अङ्घमानौ

अङ्घमानाः

द्वितीया

अङ्घमानम्

अङ्घमानौ

अङ्घमानान्

तृतीया

अङ्घमानेन

अङ्घमानाभ्याम्

अङ्घमानैः

चतुर्थी

अङ्घमानाय

अङ्घमानाभ्याम्

अङ्घमानेभ्यः

पञ्चमी

अङ्घमानात् / अङ्घमानाद्

अङ्घमानाभ्याम्

अङ्घमानेभ्यः

षष्ठी

अङ्घमानस्य

अङ्घमानयोः

अङ्घमानानाम्

सप्तमी

अङ्घमाने

अङ्घमानयोः

अङ्घमानेषु

सम्बोधनम्

हे अङ्घमान!

हे अङ्घमानौ!

हे अङ्घमानाः!