संस्कृत शब्दरूप - अयनीय (Samskrit Shabdroop - अयनीय)
अयनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अयनीयः | अयनीयौ | अयनीयाः |
द्वितीया (to) | अयनीयम् | अयनीयौ | अयनीयान् |
तृतीया (by/with/through) | अयनीयेन | अयनीयाभ्याम् | अयनीयैः |
चतुर्थी (to/for) | अयनीयाय | अयनीयाभ्याम् | अयनीयेभ्यः |
पञ्चमी (from) | अयनीयात् / अयनीयाद् | अयनीयाभ्याम् | अयनीयेभ्यः |
षष्ठी (of/'s) | अयनीयस्य | अयनीययोः | अयनीयानाम् |
सप्तमी (in/on/at/among) | अयनीये | अयनीययोः | अयनीयेषु |
सम्बोधनम् (O!) | हे अयनीय ! | हे अयनीयौ ! | हे अयनीयाः ! |