Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अयनीय (Samskrit Shabdroop - अयनीय)

अयनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअयनीयःअयनीयौअयनीयाः
द्वितीया (to)अयनीयम्अयनीयौअयनीयान्
तृतीया (by/with/through)अयनीयेनअयनीयाभ्याम्अयनीयैः
चतुर्थी (to/for)अयनीयायअयनीयाभ्याम्अयनीयेभ्यः
पञ्चमी (from)अयनीयात् / अयनीयाद्अयनीयाभ्याम्अयनीयेभ्यः
षष्ठी (of/'s)अयनीयस्यअयनीययोःअयनीयानाम्
सप्तमी (in/on/at/among)अयनीयेअयनीययोःअयनीयेषु
सम्बोधनम् (O!)हे अयनीय !हे अयनीयौ !हे अयनीयाः !