#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवकर (Samskrit Shabdroop - अवकर)

अवकर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवकरः

अवकरौ

अवकराः

द्वितीया

अवकरम्

अवकरौ

अवकरान्

तृतीया

अवकरेण

अवकराभ्याम्

अवकरैः

चतुर्थी

अवकराय

अवकराभ्याम्

अवकरेभ्यः

पञ्चमी

अवकरात् / अवकराद्

अवकराभ्याम्

अवकरेभ्यः

षष्ठी

अवकरस्य

अवकरयोः

अवकराणाम्

सप्तमी

अवकरे

अवकरयोः

अवकरेषु

सम्बोधनम्

हे अवकर !

हे अवकरौ !

हे अवकराः !