Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवकर (Samskrit Shabdroop - अवकर)

अवकर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवकरःअवकरौअवकराः
द्वितीया (to)अवकरम्अवकरौअवकरान्
तृतीया (by/with/through)अवकरेणअवकराभ्याम्अवकरैः
चतुर्थी (to/for)अवकरायअवकराभ्याम्अवकरेभ्यः
पञ्चमी (from)अवकरात् / अवकराद्अवकराभ्याम्अवकरेभ्यः
षष्ठी (of/'s)अवकरस्यअवकरयोःअवकराणाम्
सप्तमी (in/on/at/among)अवकरेअवकरयोःअवकरेषु
सम्बोधनम् (O!)हे अवकर !हे अवकरौ !हे अवकराः !